Original

ततो यज्ञेन महता जामदग्न्यः प्रतापवान् ।तर्पयामास देवेन्द्रमृत्विग्भ्यश्च महीं ददौ ॥ ११ ॥

Segmented

ततो यज्ञेन महता जामदग्न्यः प्रतापवान् तर्पयामास देवेन्द्रम् ऋत्विग्भ्यः च महीम् ददौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
जामदग्न्यः जामदग्न्य pos=a,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
तर्पयामास तर्पय् pos=v,p=3,n=s,l=lit
देवेन्द्रम् देवेन्द्र pos=n,g=m,c=2,n=s
ऋत्विग्भ्यः ऋत्विज् pos=n,g=m,c=4,n=p
pos=i
महीम् मही pos=n,g=f,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit