Original

स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः ।साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत् ॥ १० ॥

Segmented

स तेषु तर्पयामास पितॄन् भृगुकुलोद्वहः साक्षाद् ददर्श च ऋचीकम् स च रामम् न्यवारयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
तर्पयामास तर्पय् pos=v,p=3,n=s,l=lit
पितॄन् पितृ pos=n,g=m,c=2,n=p
भृगुकुलोद्वहः भृगुकुलोद्वह pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
ऋचीकम् ऋचीक pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
रामम् राम pos=n,g=m,c=2,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan