Original

दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः संभ्रान्तरूपोऽभ्यपतत्तदानीम् ।प्रोवाच चैनां भवतोऽऽश्रमाय गच्छाव यावन्न पिता ममैति ॥ ७ ॥

Segmented

दृष्ट्वा एव ताम् ऋश्यशृङ्गः प्रहृष्टः सम्भ्रम्-रूपः ऽभ्यपतत् तदानीम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
ऋश्यशृङ्गः ऋश्यशृङ्ग pos=n,g=m,c=1,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
ऽभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
तदानीम् तदानीम् pos=i