Original

यदा पुनः काश्यपो वै जगाम फलान्याहर्तुं विधिना श्रामणेन ।तदा पुनर्लोभयितुं जगाम सा वेशयोषा मुनिमृश्यशृङ्गम् ॥ ६ ॥

Segmented

यदा पुनः काश्यपो वै जगाम फलानि आहरितुम् विधिना श्रामणेन तदा पुनः लोभयितुम् जगाम सा वेश-योषाः मुनिम् ऋश्यशृङ्गम्

Analysis

Word Lemma Parse
यदा यदा pos=i
पुनः पुनर् pos=i
काश्यपो काश्यप pos=n,g=m,c=1,n=s
वै वै pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
फलानि फल pos=n,g=n,c=2,n=p
आहरितुम् आहृ pos=vi
विधिना विधि pos=n,g=m,c=3,n=s
श्रामणेन श्रामण pos=a,g=m,c=3,n=s
तदा तदा pos=i
पुनः पुनर् pos=i
लोभयितुम् लोभय् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
वेश वेश pos=n,comp=y
योषाः योषा pos=n,g=f,c=1,n=p
मुनिम् मुनि pos=n,g=m,c=2,n=s
ऋश्यशृङ्गम् ऋश्यशृङ्ग pos=n,g=m,c=2,n=s