Original

असज्जनेनाचरितानि पुत्र पापान्यपेयानि मधूनि तानि ।माल्यानि चैतानि न वै मुनीनां स्मृतानि चित्रोज्ज्वलगन्धवन्ति ॥ ४ ॥

Segmented

असत्-जनेन आचरितानि पुत्र पापानि अपेयानि मधूनि तानि माल्यानि च एतानि न वै मुनीनाम् स्मृतानि चित्र-उज्ज्वल-गन्धवत्

Analysis

Word Lemma Parse
असत् असत् pos=a,comp=y
जनेन जन pos=n,g=m,c=3,n=s
आचरितानि आचर् pos=va,g=n,c=1,n=p,f=part
पुत्र पुत्र pos=n,g=m,c=8,n=s
पापानि पाप pos=a,g=n,c=1,n=p
अपेयानि अपेय pos=a,g=n,c=1,n=p
मधूनि मधु pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
माल्यानि माल्य pos=n,g=n,c=1,n=p
pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
pos=i
वै वै pos=i
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
स्मृतानि स्मृ pos=va,g=n,c=1,n=p,f=part
चित्र चित्र pos=a,comp=y
उज्ज्वल उज्ज्वल pos=a,comp=y
गन्धवत् गन्धवत् pos=a,g=n,c=1,n=p