Original

न तानि सेवेत मुनिर्यतात्मा सतां लोकान्प्रार्थयानः कथंचित् ।कृत्वा विघ्नं तापसानां रमन्ते पापाचारास्तपसस्तान्यपाप ॥ ३ ॥

Segmented

न तानि सेवेत मुनिः यत-आत्मा सताम् लोकान् प्रार्थयानः कथंचित् कृत्वा विघ्नम् तापसानाम् रमन्ते पाप-आचाराः तपसस् तानि अपाप

Analysis

Word Lemma Parse
pos=i
तानि तद् pos=n,g=n,c=2,n=p
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
मुनिः मुनि pos=n,g=m,c=1,n=s
यत यम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सताम् अस् pos=va,g=m,c=6,n=p,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
प्रार्थयानः प्रार्थयान pos=a,g=m,c=1,n=s
कथंचित् कथंचिद् pos=i
कृत्वा कृ pos=vi
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
तापसानाम् तापस pos=n,g=m,c=6,n=p
रमन्ते रम् pos=v,p=3,n=p,l=lat
पाप पाप pos=a,comp=y
आचाराः आचार pos=n,g=m,c=1,n=p
तपसस् तपस् pos=n,g=n,c=6,n=s
तानि तद् pos=n,g=n,c=1,n=p
अपाप अपाप pos=a,g=m,c=8,n=s