Original

तस्याश्रमः पुण्य एषो विभाति महाह्रदं शोभयन्पुण्यकीर्तेः ।अत्र स्नातः कृतकृत्यो विशुद्धस्तीर्थान्यन्यान्यनुसंयाहि राजन् ॥ २५ ॥

Segmented

तस्य आश्रमः पुण्य एषो विभाति महाह्रदम् शोभयन् पुण्य-कीर्तेः अत्र स्नातः कृतकृत्यो विशुद्धस् तीर्थानि अन्यानि अनुसंयाहि राजन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,g=m,c=1,n=s
एषो एतद् pos=n,g=m,c=1,n=s
विभाति विभा pos=v,p=3,n=s,l=lat
महाह्रदम् महाह्रद pos=n,g=m,c=2,n=s
शोभयन् शोभय् pos=va,g=m,c=1,n=s,f=part
पुण्य पुण्य pos=a,comp=y
कीर्तेः कीर्ति pos=n,g=m,c=6,n=s
अत्र अत्र pos=i
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
विशुद्धस् विशुध् pos=va,g=m,c=1,n=s,f=part
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
अन्यानि अन्य pos=n,g=n,c=2,n=p
अनुसंयाहि अनुसंया pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s