Original

नाडायनी चेन्द्रसेना यथैव वश्या नित्यं मुद्गलस्याजमीढ ।तथा शान्ता ऋश्यशृङ्गं वनस्थं प्रीत्या युक्ता पर्यचरन्नरेन्द्र ॥ २४ ॥

Segmented

नाडायनी च इन्द्रसेनाः यथा एव वश्या नित्यम् मुद्गलस्य अजमीढैः तथा शान्ता ऋश्यशृङ्गम् वन-स्थम् प्रीत्या युक्ता पर्यचरत् नरेन्द्र

Analysis

Word Lemma Parse
नाडायनी नाडायन pos=a,g=f,c=1,n=s
pos=i
इन्द्रसेनाः इन्द्रसेना pos=n,g=f,c=1,n=p
यथा यथा pos=i
एव एव pos=i
वश्या वश्य pos=a,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
मुद्गलस्य मुद्गल pos=n,g=m,c=6,n=s
अजमीढैः अजमीढ pos=n,g=m,c=8,n=s
तथा तथा pos=i
शान्ता शान्ता pos=n,g=f,c=1,n=s
ऋश्यशृङ्गम् ऋश्यशृङ्ग pos=n,g=m,c=2,n=s
वन वन pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
पर्यचरत् परिचर् pos=v,p=3,n=s,l=lan
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s