Original

अरुन्धती वा सुभगा वसिष्ठं लोपामुद्रा वापि यथा ह्यगस्त्यम् ।नलस्य वा दमयन्ती यथाभूद्यथा शची वज्रधरस्य चैव ॥ २३ ॥

Segmented

अरुन्धती वा सुभगा वसिष्ठम् लोपामुद्रा वा अपि यथा हि अगस्त्यम् नलस्य वा दमयन्ती यथा अभूत् यथा शची वज्रधरस्य च एव

Analysis

Word Lemma Parse
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s
वा वा pos=i
सुभगा सुभग pos=a,g=f,c=1,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
लोपामुद्रा लोपामुद्रा pos=n,g=f,c=1,n=s
वा वा pos=i
अपि अपि pos=i
यथा यथा pos=i
हि हि pos=i
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
नलस्य नल pos=n,g=m,c=6,n=s
वा वा pos=i
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
यथा यथा pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
यथा यथा pos=i
शची शची pos=n,g=f,c=1,n=s
वज्रधरस्य वज्रधर pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i