Original

स तद्वचः कृतवानृश्यशृङ्गो ययौ च यत्रास्य पिता बभूव ।शान्ता चैनं पर्यचरद्यथावत्खे रोहिणी सोममिवानुकूला ॥ २२ ॥

Segmented

स तत् वचः कृतवान् ऋश्यशृङ्गो ययौ च यत्र अस्य पिता बभूव शान्ता च एनम् पर्यचरद् यथावत् खे रोहिणी सोमम् इव अनुकूला

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
ऋश्यशृङ्गो ऋश्यशृङ्ग pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
pos=i
यत्र यत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
शान्ता शान्ता pos=n,g=f,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पर्यचरद् परिचर् pos=v,p=3,n=s,l=lan
यथावत् यथावत् pos=i
खे pos=n,g=n,c=7,n=s
रोहिणी रोहिणी pos=n,g=f,c=1,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
इव इव pos=i
अनुकूला अनुकूल pos=a,g=f,c=1,n=s