Original

स तत्र निक्षिप्य सुतं महर्षिरुवाच सूर्याग्निसमप्रभावम् ।जाते पुत्रे वनमेवाव्रजेथा राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा ॥ २१ ॥

Segmented

स तत्र निक्षिप्य सुतम् महा-ऋषिः उवाच सूर्य-अग्नि-सम-प्रभावम् जाते पुत्रे वनम् एव आव्रजेथाः राज्ञः प्रियाणि अस्य सर्वाणि कृत्वा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
निक्षिप्य निक्षिप् pos=vi
सुतम् सुत pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सूर्य सूर्य pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
पुत्रे पुत्र pos=n,g=m,c=7,n=s
वनम् वन pos=n,g=n,c=2,n=s
एव एव pos=i
आव्रजेथाः आव्रज् pos=v,p=2,n=s,l=vidhilin
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
कृत्वा कृ pos=vi