Original

ग्रामांश्च घोषांश्च सुतं च दृष्ट्वा शान्तां च शान्तोऽस्य परः स कोपः ।चकार तस्मै परमं प्रसादं विभाण्डको भूमिपतेर्नरेन्द्र ॥ २० ॥

Segmented

ग्रामान् च घोषांः च सुतम् च दृष्ट्वा शान्ताम् च शान्तो ऽस्य परः स कोपः चकार तस्मै परमम् प्रसादम् विभाण्डको भूमिपतेः नर-इन्द्र

Analysis

Word Lemma Parse
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
pos=i
घोषांः घोष pos=n,g=m,c=2,n=p
pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
शान्ताम् शान्ता pos=n,g=f,c=2,n=s
pos=i
शान्तो शम् pos=va,g=m,c=1,n=s,f=part
ऽस्य इदम् pos=n,g=m,c=6,n=s
परः पर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कोपः कोप pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
परमम् परम pos=a,g=m,c=2,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
विभाण्डको विभाण्डक pos=n,g=m,c=1,n=s
भूमिपतेः भूमिपति pos=n,g=m,c=6,n=s
नर नर pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s