Original

सुरूपरूपाणि च तानि तात प्रलोभयन्ते विविधैरुपायैः ।सुखाच्च लोकाच्च निपातयन्ति तान्युग्रकर्माणि मुनीन्वनेषु ॥ २ ॥

Segmented

सुरूप-रूपाणि च तानि तात प्रलोभयन्ते विविधैः उपायैः सुखात् च लोकात् च निपातयन्ति तानि उग्र-कर्माणि मुनीन् वनेषु

Analysis

Word Lemma Parse
सुरूप सुरूप pos=a,comp=y
रूपाणि रूप pos=n,g=n,c=1,n=p
pos=i
तानि तद् pos=n,g=n,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
प्रलोभयन्ते प्रलोभय् pos=v,p=3,n=p,l=lat
विविधैः विविध pos=a,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
सुखात् सुख pos=n,g=n,c=5,n=s
pos=i
लोकात् लोक pos=n,g=m,c=5,n=s
pos=i
निपातयन्ति निपातय् pos=v,p=3,n=p,l=lat
तानि तद् pos=n,g=n,c=1,n=p
उग्र उग्र pos=a,comp=y
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
मुनीन् मुनि pos=n,g=m,c=2,n=p
वनेषु वन pos=n,g=n,c=7,n=p