Original

संपूजितस्तेन नरर्षभेण ददर्श पुत्रं दिवि देवं यथेन्द्रम् ।शान्तां स्नुषां चैव ददर्श तत्र सौदामिनीमुच्चरन्तीं यथैव ॥ १९ ॥

Segmented

सम्पूजितस् तेन नर-ऋषभेण ददर्श पुत्रम् दिवि देवम् यथा इन्द्रम् शान्ताम् स्नुषाम् च एव ददर्श तत्र सौदामिनीम् उच्चरन्तीम् यथा एव

Analysis

Word Lemma Parse
सम्पूजितस् सम्पूजय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
नर नर pos=n,comp=y
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
देवम् देव pos=n,g=m,c=2,n=s
यथा यथा pos=i
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
शान्ताम् शान्ता pos=n,g=f,c=2,n=s
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
सौदामिनीम् सौदामिनी pos=n,g=f,c=2,n=s
उच्चरन्तीम् उच्चर् pos=va,g=f,c=2,n=s,f=part
यथा यथा pos=i
एव एव pos=i