Original

देशे तु देशे तु स पूज्यमानस्तांश्चैव शृण्वन्मधुरान्प्रलापान् ।प्रशान्तभूयिष्ठरजाः प्रहृष्टः समाससादाङ्गपतिं पुरस्थम् ॥ १८ ॥

Segmented

देशे तु देशे तु स पूज्यमानस् तान् च एव शृण्वन् मधुरान् प्रलापान् प्रशान्त-भूयिष्ठ-रजस् प्रहृष्टः समाससाद अङ्ग-पतिम् पुर-स्थम्

Analysis

Word Lemma Parse
देशे देश pos=n,g=m,c=7,n=s
तु तु pos=i
देशे देश pos=n,g=m,c=7,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
पूज्यमानस् पूजय् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
मधुरान् मधुर pos=a,g=m,c=2,n=p
प्रलापान् प्रलाप pos=n,g=m,c=2,n=p
प्रशान्त प्रशम् pos=va,comp=y,f=part
भूयिष्ठ भूयिष्ठ pos=a,comp=y
रजस् रजस् pos=n,g=m,c=1,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
समाससाद समासद् pos=v,p=3,n=s,l=lit
अङ्ग अङ्ग pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
पुर पुर pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s