Original

संप्राप्य सत्कारमतीव तेभ्यः प्रोवाच कस्य प्रथिताः स्थ सौम्याः ।ऊचुस्ततस्तेऽभ्युपगम्य सर्वे धनं तवेदं विहितं सुतस्य ॥ १७ ॥

Segmented

सम्प्राप्य सत्कारम् अतीव तेभ्यः प्रोवाच कस्य प्रथिताः स्थ सौम्याः ऊचुस् ततस् ते ऽभ्युपगम्य सर्वे धनम् ते इदम् विहितम् सुतस्य

Analysis

Word Lemma Parse
सम्प्राप्य सम्प्राप् pos=vi
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
अतीव अतीव pos=i
तेभ्यः तद् pos=n,g=m,c=5,n=p
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
कस्य pos=n,g=m,c=6,n=s
प्रथिताः प्रथ् pos=va,g=m,c=1,n=p,f=part
स्थ अस् pos=v,p=2,n=p,l=lat
सौम्याः सौम्य pos=a,g=m,c=8,n=p
ऊचुस् वच् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽभ्युपगम्य अभ्युपगम् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
धनम् धन pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
सुतस्य सुत pos=n,g=m,c=6,n=s