Original

स वै श्रान्तः क्षुधितः काश्यपस्तान्घोषान्समासादितवान्समृद्धान् ।गोपैश्च तैर्विधिवत्पूज्यमानो राजेव तां रात्रिमुवास तत्र ॥ १६ ॥

Segmented

स वै श्रान्तः क्षुधितः काश्यपस् तान् घोषान् समासादितवान् समृद्धान् गोपैः च तैः विधिवत् पूज्यमानो राजा इव ताम् रात्रिम् उवास तत्र

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
श्रान्तः श्रम् pos=va,g=m,c=1,n=s,f=part
क्षुधितः क्षुध् pos=va,g=m,c=1,n=s,f=part
काश्यपस् काश्यप pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
घोषान् घोष pos=n,g=m,c=2,n=p
समासादितवान् समासादय् pos=va,g=m,c=1,n=s,f=part
समृद्धान् समृध् pos=va,g=m,c=2,n=p,f=part
गोपैः गोप pos=n,g=m,c=3,n=p
pos=i
तैः तद् pos=n,g=m,c=3,n=p
विधिवत् विधिवत् pos=i
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
इव इव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
उवास वस् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i