Original

ततः स कोपेन विदीर्यमाण आशङ्कमानो नृपतेर्विधानम् ।जगाम चम्पां प्रदिधक्षमाणस्तमङ्गराजं विषयं च तस्य ॥ १५ ॥

Segmented

ततः स कोपेन विदीर्यमाण आशङ्कमानो नृपतेः विधानम् जगाम चम्पाम् प्रदिधक्षमाणस् अङ्ग-राजम् अङ्गराजम् विषयम् च

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कोपेन कोप pos=n,g=m,c=3,n=s
विदीर्यमाण विदृ pos=va,g=m,c=1,n=s,f=part
आशङ्कमानो आशङ्क् pos=va,g=m,c=1,n=s,f=part
नृपतेः नृपति pos=n,g=m,c=6,n=s
विधानम् विधान pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
चम्पाम् चम्पा pos=n,g=f,c=2,n=s
प्रदिधक्षमाणस् तद् pos=n,g=m,c=2,n=s
अङ्ग अङ्ग pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
अङ्गराजम् विषय pos=n,g=m,c=2,n=s
विषयम् pos=i
तद् pos=n,g=m,c=6,n=s