Original

अथोपायात्स मुनिश्चण्डकोपः स्वमाश्रमं मूलफलानि गृह्य ।अन्वेषमाणश्च न तत्र पुत्रं ददर्श चुक्रोध ततो भृशं सः ॥ १४ ॥

Segmented

अथ उपायतः स मुनिः चण्ड-कोपः स्वम् आश्रमम् मूल-फलानि गृह्य अन्विच्छन् च न तत्र पुत्रम् ददर्श चुक्रोध ततो भृशम् सः

Analysis

Word Lemma Parse
अथ अथ pos=i
उपायतः उपाय pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
चण्ड चण्ड pos=a,comp=y
कोपः कोप pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
मूल मूल pos=n,comp=y
फलानि फल pos=n,g=n,c=2,n=p
गृह्य ग्रह् pos=vi
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
तत्र तत्र pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भृशम् भृशम् pos=i
सः तद् pos=n,g=m,c=1,n=s