Original

स वक्तव्यः प्राञ्जलिभिर्भवद्भिः पुत्रस्य ते पशवः कर्षणं च ।किं ते प्रियं वै क्रियतां महर्षे दासाः स्म सर्वे तव वाचि बद्धाः ॥ १३ ॥

Segmented

स वक्तव्यः प्राञ्जलिभिः भवद्भिः पुत्रस्य ते पशवः कर्षणम् च किम् ते प्रियम् वै क्रियताम् महा-ऋषे दासाः स्म सर्वे तव वाचि बद्धाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वक्तव्यः वच् pos=va,g=m,c=1,n=s,f=krtya
प्राञ्जलिभिः प्राञ्जलि pos=a,g=m,c=3,n=p
भवद्भिः भवत् pos=a,g=m,c=3,n=p
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=4,n=s
पशवः पशु pos=n,g=m,c=1,n=p
कर्षणम् कर्षण pos=n,g=n,c=1,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
वै वै pos=i
क्रियताम् कृ pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
दासाः दास pos=n,g=m,c=1,n=p
स्म स्म pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
वाचि वाच् pos=n,g=f,c=7,n=s
बद्धाः बन्ध् pos=va,g=m,c=1,n=p,f=part