Original

विभाण्डकस्याव्रजतः स राजा पशून्प्रभूतान्पशुपांश्च वीरान् ।समादिशत्पुत्रगृद्धी महर्षिर्विभाण्डकः परिपृच्छेद्यदा वः ॥ १२ ॥

Segmented

विभाण्डकस्य आव्रज् स राजा पशून् प्रभूतान् पशुपान् च वीरान् समादिशत् पुत्र-गृद्धी महा-ऋषिः विभाण्डकः परिपृच्छेद् यदा वः

Analysis

Word Lemma Parse
विभाण्डकस्य विभाण्डक pos=n,g=m,c=6,n=s
आव्रज् आव्रज् pos=va,g=m,c=6,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पशून् पशु pos=n,g=m,c=2,n=p
प्रभूतान् प्रभू pos=va,g=m,c=2,n=p,f=part
पशुपान् पशुप pos=n,g=m,c=2,n=p
pos=i
वीरान् वीर pos=n,g=m,c=2,n=p
समादिशत् समादिस् pos=v,p=3,n=s,l=lan
पुत्र पुत्र pos=n,comp=y
गृद्धी गृद्धिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
विभाण्डकः विभाण्डक pos=n,g=m,c=1,n=s
परिपृच्छेद् परिप्रच्छ् pos=v,p=3,n=s,l=vidhilin
यदा यदा pos=i
वः त्वद् pos=n,g=,c=6,n=p