Original

स लोमपादः परिपूर्णकामः सुतां ददावृश्यशृङ्गाय शान्ताम् ।क्रोधप्रतीकारकरं च चक्रे गोभिश्च मार्गेष्वभिकर्षणं च ॥ ११ ॥

Segmented

स लोमपादः परिपूर्ण-कामः सुताम् ददौ ऋश्यशृङ्गाय शान्ताम् क्रोध-प्रतीकार-करम् च चक्रे गोभिः च मार्गेषु अभिकर्षणम् च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लोमपादः लोमपाद pos=n,g=m,c=1,n=s
परिपूर्ण परिपृ pos=va,comp=y,f=part
कामः काम pos=n,g=m,c=1,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
ऋश्यशृङ्गाय ऋश्यशृङ्ग pos=n,g=m,c=4,n=s
शान्ताम् शान्ता pos=n,g=f,c=2,n=s
क्रोध क्रोध pos=n,comp=y
प्रतीकार प्रतीकार pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
गोभिः गो pos=n,g=,c=3,n=p
pos=i
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
अभिकर्षणम् अभिकर्षण pos=n,g=n,c=2,n=s
pos=i