Original

अन्तःपुरे तं तु निवेश्य राजा विभाण्डकस्यात्मजमेकपुत्रम् ।ददर्श देवं सहसा प्रवृष्टमापूर्यमाणं च जगज्जलेन ॥ १० ॥

Segmented

अन्तःपुरे तम् तु निवेश्य राजा विभाण्डकस्य आत्मजम् एक-पुत्रम् ददर्श देवम् सहसा प्रवृष्टम् आपूर्यमाणम् च जगत् जलेन

Analysis

Word Lemma Parse
अन्तःपुरे अन्तःपुर pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
निवेश्य निवेशय् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
विभाण्डकस्य विभाण्डक pos=n,g=m,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
देवम् देव pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
प्रवृष्टम् प्रवृष् pos=va,g=m,c=2,n=s,f=part
आपूर्यमाणम् आप्￞ pos=va,g=n,c=2,n=s,f=part
pos=i
जगत् जगन्त् pos=n,g=n,c=2,n=s
जलेन जल pos=n,g=n,c=3,n=s