Original

लोमपादश्च राजर्षिर्यदाश्रूयत धार्मिकः ।कथं वै विषये तस्य नावर्षत्पाकशासनः ॥ ९ ॥

Segmented

लोमपादः च राज-ऋषिः यदा अश्रूयत धार्मिकः कथम् वै विषये तस्य न अवर्षत् पाकशासनः

Analysis

Word Lemma Parse
लोमपादः लोमपाद pos=n,g=m,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
यदा यदा pos=i
अश्रूयत श्रु pos=v,p=3,n=s,l=lan
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
वै वै pos=i
विषये विषय pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अवर्षत् वृष् pos=v,p=3,n=s,l=lan
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s