Original

कथंरूपा च शान्ताभूद्राजपुत्री यतव्रता ।लोभयामास या चेतो मृगभूतस्य तस्य वै ॥ ८ ॥

Segmented

कथंरूपा च शान्ता अभूत् राज-पुत्री यत-व्रता लोभयामास या चेतो मृग-भूतस्य तस्य वै

Analysis

Word Lemma Parse
कथंरूपा कथंरूप pos=a,g=f,c=1,n=s
pos=i
शान्ता शान्ता pos=n,g=f,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
यत यम् pos=va,comp=y,f=part
व्रता व्रत pos=n,g=f,c=1,n=s
लोभयामास लोभय् pos=v,p=3,n=s,l=lit
या यद् pos=n,g=f,c=1,n=s
चेतो चेतस् pos=n,g=n,c=2,n=s
मृग मृग pos=n,comp=y
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i