Original

किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः ।अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा ॥ ७ ॥

Segmented

किमर्थम् च भयात् शक्रः तस्य बालस्य धीमतः अनावृष्ट्याम् प्रवृत्तायाम् ववर्ष बल-वृत्र-हा

Analysis

Word Lemma Parse
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
pos=i
भयात् भय pos=n,g=n,c=5,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
अनावृष्ट्याम् अनावृष्टि pos=n,g=f,c=7,n=s
प्रवृत्तायाम् प्रवृत् pos=va,g=f,c=7,n=s,f=part
ववर्ष वृष् pos=v,p=3,n=s,l=lit
बल बल pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s