Original

युधिष्ठिर उवाच ।ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः ।विरुद्धे योनिसंसर्गे कथं च तपसा युतः ॥ ६ ॥

Segmented

युधिष्ठिर उवाच ऋश्यशृङ्गः कथम् मृग्याम् उत्पन्नः काश्यप-आत्मजः विरुद्धे योनि-संसर्गे कथम् च तपसा युतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋश्यशृङ्गः ऋश्यशृङ्ग pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
मृग्याम् मृगी pos=n,g=f,c=7,n=s
उत्पन्नः उत्पद् pos=va,g=m,c=1,n=s,f=part
काश्यप काश्यप pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
विरुद्धे विरुध् pos=va,g=m,c=7,n=s,f=part
योनि योनि pos=n,comp=y
संसर्गे संसर्ग pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s