Original

निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः ।लोमपादो दुहितरं सावित्रीं सविता यथा ॥ ५ ॥

Segmented

निवर्तितेषु सस्येषु यस्मै शान्ताम् ददौ नृपः लोमपादो दुहितरम् सावित्रीम् सविता यथा

Analysis

Word Lemma Parse
निवर्तितेषु निवर्तय् pos=va,g=n,c=7,n=p,f=part
सस्येषु सस्य pos=n,g=n,c=7,n=p
यस्मै यद् pos=n,g=m,c=4,n=s
शान्ताम् शान्ता pos=n,g=f,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
नृपः नृप pos=n,g=m,c=1,n=s
लोमपादो लोमपाद pos=n,g=m,c=1,n=s
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
सावित्रीम् सावित्री pos=n,g=f,c=2,n=s
सविता सवितृ pos=n,g=m,c=1,n=s
यथा यथा pos=i