Original

मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः ।विषये लोमपादस्य यश्चकाराद्भुतं महत् ॥ ४ ॥

Segmented

मृग्याम् जातः स तेजस्वी काश्यपस्य सुतः प्रभुः विषये लोमपादस्य यः चकार अद्भुतम् महत्

Analysis

Word Lemma Parse
मृग्याम् मृगी pos=n,g=f,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
काश्यपस्य काश्यप pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
विषये विषय pos=n,g=m,c=7,n=s
लोमपादस्य लोमपाद pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s