Original

ततो रूपेण संपन्ना वयसा च महीपते ।स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा ॥ ३६ ॥

Segmented

ततो रूपेण सम्पन्ना वयसा च महीपते स्त्रिय आदाय काश्चित् सा जगाम वनम् अञ्जसा

Analysis

Word Lemma Parse
ततो ततस् pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
सम्पन्ना सम्पद् pos=va,g=f,c=2,n=p,f=part
वयसा वयस् pos=n,g=n,c=3,n=s
pos=i
महीपते महीपति pos=n,g=m,c=8,n=s
स्त्रिय स्त्री pos=n,g=f,c=2,n=p
आदाय आदा pos=vi
काश्चित् कश्चित् pos=n,g=f,c=2,n=p
सा तद् pos=n,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=2,n=s
अञ्जसा अञ्जसा pos=i