Original

तस्याः सर्वमभिप्रायमन्वजानात्स पार्थिवः ।धनं च प्रददौ भूरि रत्नानि विविधानि च ॥ ३५ ॥

Segmented

तस्याः सर्वम् अभिप्रायम् अन्वजानात् स पार्थिवः धनम् च प्रददौ भूरि रत्नानि विविधानि च

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
अन्वजानात् अनुज्ञा pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
धनम् धन pos=n,g=n,c=2,n=s
pos=i
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
भूरि भूरि pos=n,g=n,c=2,n=s
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i