Original

अभिप्रेतांस्तु मे कामान्समनुज्ञातुमर्हसि ।ततः शक्ष्ये लोभयितुमृश्यशृङ्गमृषेः सुतम् ॥ ३४ ॥

Segmented

अभिप्रेतान् तु मे कामान् समनुज्ञातुम् अर्हसि ततः शक्ष्ये लोभयितुम् ऋश्यशृङ्गम् ऋषेः सुतम्

Analysis

Word Lemma Parse
अभिप्रेतान् अभिप्रे pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
कामान् काम pos=n,g=m,c=2,n=p
समनुज्ञातुम् समनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
ततः ततस् pos=i
शक्ष्ये शक् pos=v,p=1,n=s,l=lrt
लोभयितुम् लोभय् pos=vi
ऋश्यशृङ्गम् ऋश्यशृङ्ग pos=n,g=m,c=2,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s