Original

तत्र त्वेका जरद्योषा राजानमिदमब्रवीत् ।प्रयतिष्ये महाराज तमानेतुं तपोधनम् ॥ ३३ ॥

Segmented

तत्र तु एका जरद्योषा राजानम् इदम् अब्रवीत् प्रयतिष्ये महा-राज तम् आनेतुम् तपोधनम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तु तु pos=i
एका एक pos=n,g=f,c=1,n=s
जरद्योषा जरद्योषा pos=n,g=f,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रयतिष्ये प्रयत् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
आनेतुम् आनी pos=vi
तपोधनम् तपोधन pos=a,g=m,c=2,n=s