Original

ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः ।लोभयित्वाभिविश्वास्य विषयं मम शोभनाः ॥ ३१ ॥

Segmented

ऋश्यशृङ्गम् ऋषेः पुत्रम् आनयध्वम् उपायतः लोभयित्वा अभिविश्वास्य विषयम् मम शोभनाः

Analysis

Word Lemma Parse
ऋश्यशृङ्गम् ऋश्यशृङ्ग pos=n,g=m,c=2,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आनयध्वम् आनी pos=v,p=2,n=p,l=lot
उपायतः उपायतस् pos=i
लोभयित्वा लोभय् pos=vi
अभिविश्वास्य अभिविश्वासय् pos=vi
विषयम् विषय pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
शोभनाः शोभन pos=a,g=f,c=8,n=p