Original

तत आनाययामास वारमुख्या महीपतिः ।वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः ॥ ३० ॥

Segmented

तत आनाययामास वारमुख्या महीपतिः वेश्याः सर्वत्र निष्णातास् ता उवाच स पार्थिवः

Analysis

Word Lemma Parse
तत ततस् pos=i
आनाययामास आनायय् pos=v,p=3,n=s,l=lit
वारमुख्या वारमुख्या pos=n,g=f,c=2,n=p
महीपतिः महीपति pos=n,g=m,c=1,n=s
वेश्याः वेश्या pos=n,g=f,c=2,n=p
सर्वत्र सर्वत्र pos=i
निष्णातास् निष्णात pos=a,g=f,c=2,n=p
ता तद् pos=n,g=f,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s