Original

तपसो यः प्रभावेन वर्षयामास वासवम् ।अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा ॥ ३ ॥

Segmented

तपसो यः प्रभावेन वर्षयामास वासवम् अनावृष्ट्याम् भयाद् यस्य ववर्ष बल-वृत्र-हा

Analysis

Word Lemma Parse
तपसो तपस् pos=n,g=n,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
वर्षयामास वर्षय् pos=v,p=3,n=s,l=lit
वासवम् वासव pos=n,g=m,c=2,n=s
अनावृष्ट्याम् अनावृष्टि pos=n,g=f,c=7,n=s
भयाद् भय pos=n,g=n,c=5,n=s
यस्य यद् pos=n,g=m,c=6,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
बल बल pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s