Original

सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः ।शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः ॥ २९ ॥

Segmented

सो ऽध्यगच्छद् उपायम् तु तैः अमात्यैः सह अच्युतः शास्त्र-ज्ञैः अलम् अर्थ-ज्ञैः नीत्याम् च परिनिष्ठितैः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽध्यगच्छद् अधिगम् pos=v,p=3,n=s,l=lan
उपायम् उपाय pos=n,g=m,c=2,n=s
तु तु pos=i
तैः तद् pos=n,g=m,c=3,n=p
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
सह सह pos=i
अच्युतः अच्युत pos=a,g=m,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
अलम् अलम् pos=i
अर्थ अर्थ pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
नीत्याम् नीति pos=n,g=f,c=7,n=s
pos=i
परिनिष्ठितैः परिनिष्ठा pos=va,g=m,c=3,n=p,f=part