Original

एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः ।स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु ।राजानमागतं दृष्ट्वा प्रतिसंजगृहुः प्रजाः ॥ २७ ॥

Segmented

एतत् श्रुत्वा वचो राजन् कृत्वा निष्कृतिम् आत्मनः स गत्वा पुनः आगच्छत् प्रसन्नेषु द्विजातिषु राजानम् आगतम् दृष्ट्वा प्रतिसंजगृहुः प्रजाः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
निष्कृतिम् निष्कृति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
पुनः पुनर् pos=i
आगच्छत् आगम् pos=va,g=m,c=1,n=s,f=part
प्रसन्नेषु प्रसद् pos=va,g=m,c=7,n=p,f=part
द्विजातिषु द्विजाति pos=n,g=m,c=7,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
प्रतिसंजगृहुः प्रतिसंग्रह् pos=v,p=3,n=p,l=lit
प्रजाः प्रजा pos=n,g=f,c=1,n=p