Original

कथं प्रवर्षेत्पर्जन्य उपायः परिदृश्यताम् ।तमूचुश्चोदितास्तेन स्वमतानि मनीषिणः ॥ २३ ॥

Segmented

कथम् प्रवर्षेत् पर्जन्य उपायः परिदृश्यताम् तम् ऊचुः चोदितास् तेन स्व-मतानि मनीषिणः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
प्रवर्षेत् प्रवृष् pos=v,p=3,n=s,l=vidhilin
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
उपायः उपाय pos=n,g=m,c=1,n=s
परिदृश्यताम् परिदृश् pos=v,p=3,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
चोदितास् चोदय् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
स्व स्व pos=a,comp=y
मतानि मत pos=n,g=n,c=2,n=p
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p