Original

स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः ।प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपतिः ॥ २२ ॥

Segmented

स ब्राह्मणान् पर्यपृच्छत् तपः-युक्तात् मनीषिणः प्रवर्षणे सुरेन्द्रस्य समर्थान् पृथिवीपतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
पर्यपृच्छत् परिप्रच्छ् pos=v,p=3,n=s,l=lan
तपः तपस् pos=n,comp=y
युक्तात् युज् pos=va,g=m,c=5,n=s,f=part
मनीषिणः मनीषिन् pos=a,g=m,c=2,n=p
प्रवर्षणे प्रवर्षण pos=n,g=n,c=7,n=s
सुरेन्द्रस्य सुरेन्द्र pos=n,g=m,c=6,n=s
समर्थान् समर्थ pos=a,g=m,c=2,n=p
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s