Original

पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया ।न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः ॥ २१ ॥

Segmented

पुरोहित-अपचारात् च तस्य राज्ञो यदृच्छया न ववर्ष सहस्राक्षस् ततो ऽपीड्यन्त वै प्रजाः

Analysis

Word Lemma Parse
पुरोहित पुरोहित pos=n,comp=y
अपचारात् अपचार pos=n,g=m,c=5,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
pos=i
ववर्ष वृष् pos=v,p=3,n=s,l=lit
सहस्राक्षस् सहस्राक्ष pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽपीड्यन्त पीडय् pos=v,p=3,n=p,l=lan
वै वै pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p