Original

तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः ।स ब्राह्मणैः परित्यक्तस्तदा वै जगतीपतिः ॥ २० ॥

Segmented

तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः स ब्राह्मणैः परित्यक्तस् तदा वै जगतीपतिः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
कामः काम pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मिथ्या मिथ्या pos=i
ब्राह्मणेभ्य ब्राह्मण pos=n,g=m,c=4,n=p
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
परित्यक्तस् परित्यज् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
वै वै pos=i
जगतीपतिः जगतीपति pos=n,g=m,c=1,n=s