Original

न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः ।तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप ॥ १८ ॥

Segmented

न तेन दृष्ट-पूर्वः ऽन्यः पितुः अन्यत्र मानुषः तस्मात् तस्य मनो नित्यम् ब्रह्मचर्ये ऽभवन् नृप

Analysis

Word Lemma Parse
pos=i
तेन तद् pos=n,g=m,c=3,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
अन्यत्र अन्यत्र pos=i
मानुषः मानुष pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
ब्रह्मचर्ये ब्रह्मचर्य pos=n,g=n,c=7,n=s
ऽभवन् भू pos=v,p=3,n=s,l=lan
नृप नृप pos=n,g=m,c=8,n=s