Original

तस्यर्श्यशृङ्गं शिरसि राजन्नासीन्महात्मनः ।तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् ॥ १७ ॥

Segmented

तस्य ऋश्य-शृङ्गम् शिरसि राजन्न् आसीन् महात्मनः तेन ऋश्यशृङ्गः इति एवम् तदा स प्रथितो ऽभवत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ऋश्य ऋश्य pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
ऋश्यशृङ्गः ऋश्यशृङ्ग pos=n,g=m,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
प्रथितो प्रथ् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan