Original

तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः ।ऋश्यशृङ्गस्तपोनित्यो वन एव व्यवर्धत ॥ १६ ॥

Segmented

तस्याम् मृग्याम् समभवत् तस्य पुत्रो महान् ऋषिः ऋश्यशृङ्गस् तपः-नित्यः वन एव व्यवर्धत

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
मृग्याम् मृगी pos=n,g=f,c=7,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ऋश्यशृङ्गस् ऋश्यशृङ्ग pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
वन वन pos=n,g=n,c=7,n=s
एव एव pos=i
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan