Original

सह तोयेन तृषिता सा गर्भिण्यभवन्नृप ।अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात् ॥ १५ ॥

Segmented

सह तोयेन तृषिता सा गर्भिणी अभवत् नृप अमोघ-त्वात् विधेः च एव भावि-त्वात् दैव-निर्मितात्

Analysis

Word Lemma Parse
सह सह pos=i
तोयेन तोय pos=n,g=n,c=3,n=s
तृषिता तृषित pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
गर्भिणी गर्भिन् pos=a,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
नृप नृप pos=n,g=m,c=8,n=s
अमोघ अमोघ pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
विधेः विधि pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
भावि भाविन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
दैव दैव pos=n,comp=y
निर्मितात् निर्मा pos=va,g=n,c=5,n=s,f=part