Original

तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम् ।अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा ॥ १४ ॥

Segmented

तस्य रेतः प्रचस्कन्द दृष्ट्वा अप्सरसम् उर्वशीम् अप्सु उपस्पृः राजन् मृगी तत् च अपिबत् तदा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
रेतः रेतस् pos=n,g=n,c=1,n=s
प्रचस्कन्द प्रस्कन्द् pos=v,p=3,n=s,l=lit
दृष्ट्वा दृश् pos=vi
अप्सरसम् अप्सरस् pos=n,g=f,c=2,n=s
उर्वशीम् उर्वशी pos=n,g=f,c=2,n=s
अप्सु अप् pos=n,g=n,c=7,n=p
उपस्पृः उपस्पृश् pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
मृगी मृगी pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपिबत् पा pos=v,p=3,n=s,l=lan
तदा तदा pos=i