Original

महाह्रदं समासाद्य काश्यपस्तपसि स्थितः ।दीर्घकालं परिश्रान्त ऋषिर्देवर्षिसंमतः ॥ १३ ॥

Segmented

महाह्रदम् समासाद्य काश्यपस् तपसि स्थितः दीर्घ-कालम् परिश्रान्त ऋषिः देव-ऋषि-संमतः

Analysis

Word Lemma Parse
महाह्रदम् महाह्रद pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
काश्यपस् काश्यप pos=n,g=m,c=1,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
परिश्रान्त परिश्रम् pos=va,g=m,c=1,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part