Original

लोमश उवाच ।विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः ।अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः ॥ ११ ॥

Segmented

लोमश उवाच विभाण्डकस्य ब्रह्मर्षि तपसा भावितात्मनः अमोघ-वीर्यस्य सतः प्रजापति-सम-द्युतेः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विभाण्डकस्य विभाण्डक pos=n,g=m,c=6,n=s
ब्रह्मर्षि ब्रह्मर्षि pos=n,g=m,c=6,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
भावितात्मनः भावितात्मन् pos=a,g=m,c=6,n=s
अमोघ अमोघ pos=a,comp=y
वीर्यस्य वीर्य pos=n,g=m,c=6,n=s
सतः अस् pos=va,g=m,c=6,n=s,f=part
प्रजापति प्रजापति pos=n,comp=y
सम सम pos=n,comp=y
द्युतेः द्युति pos=n,g=m,c=6,n=s