Original

सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले ।कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः ॥ ९ ॥

Segmented

सुखेन आगमनम् कच्चिद् भगवन् कुरुजाङ्गले कच्चित् कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः

Analysis

Word Lemma Parse
सुखेन सुख pos=n,g=n,c=3,n=s
आगमनम् आगमन pos=n,g=n,c=1,n=s
कच्चिद् कश्चित् pos=n,g=n,c=1,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
कुरुजाङ्गले कुरुजाङ्गल pos=n,g=n,c=7,n=s
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
कुशलिनो कुशलिन् pos=a,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p